सुबन्तावली ?तर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्दिष्यन्ती तर्दिष्यन्त्यौ तर्दिष्यन्त्यः
सम्बोधनम्तर्दिष्यन्ति तर्दिष्यन्त्यौ तर्दिष्यन्त्यः
द्वितीयातर्दिष्यन्तीम् तर्दिष्यन्त्यौ तर्दिष्यन्तीः
तृतीयातर्दिष्यन्त्या तर्दिष्यन्तीभ्याम् तर्दिष्यन्तीभिः
चतुर्थीतर्दिष्यन्त्यै तर्दिष्यन्तीभ्याम् तर्दिष्यन्तीभ्यः
पञ्चमीतर्दिष्यन्त्याः तर्दिष्यन्तीभ्याम् तर्दिष्यन्तीभ्यः
षष्ठीतर्दिष्यन्त्याः तर्दिष्यन्त्योः तर्दिष्यन्तीनाम्
सप्तमीतर्दिष्यन्त्याम् तर्दिष्यन्त्योः तर्दिष्यन्तीषु

समास तर्दिष्यन्ति तर्दिष्यन्ती

अव्यय ॰तर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria