Declension table of ?tardiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetardiṣyamāṇam tardiṣyamāṇe tardiṣyamāṇāni
Vocativetardiṣyamāṇa tardiṣyamāṇe tardiṣyamāṇāni
Accusativetardiṣyamāṇam tardiṣyamāṇe tardiṣyamāṇāni
Instrumentaltardiṣyamāṇena tardiṣyamāṇābhyām tardiṣyamāṇaiḥ
Dativetardiṣyamāṇāya tardiṣyamāṇābhyām tardiṣyamāṇebhyaḥ
Ablativetardiṣyamāṇāt tardiṣyamāṇābhyām tardiṣyamāṇebhyaḥ
Genitivetardiṣyamāṇasya tardiṣyamāṇayoḥ tardiṣyamāṇānām
Locativetardiṣyamāṇe tardiṣyamāṇayoḥ tardiṣyamāṇeṣu

Compound tardiṣyamāṇa -

Adverb -tardiṣyamāṇam -tardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria