Declension table of ?tardat

Deva

NeuterSingularDualPlural
Nominativetardat tardantī tardatī tardanti
Vocativetardat tardantī tardatī tardanti
Accusativetardat tardantī tardatī tardanti
Instrumentaltardatā tardadbhyām tardadbhiḥ
Dativetardate tardadbhyām tardadbhyaḥ
Ablativetardataḥ tardadbhyām tardadbhyaḥ
Genitivetardataḥ tardatoḥ tardatām
Locativetardati tardatoḥ tardatsu

Adverb -tardatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria