Declension table of ?tardanīyā

Deva

FeminineSingularDualPlural
Nominativetardanīyā tardanīye tardanīyāḥ
Vocativetardanīye tardanīye tardanīyāḥ
Accusativetardanīyām tardanīye tardanīyāḥ
Instrumentaltardanīyayā tardanīyābhyām tardanīyābhiḥ
Dativetardanīyāyai tardanīyābhyām tardanīyābhyaḥ
Ablativetardanīyāyāḥ tardanīyābhyām tardanīyābhyaḥ
Genitivetardanīyāyāḥ tardanīyayoḥ tardanīyānām
Locativetardanīyāyām tardanīyayoḥ tardanīyāsu

Adverb -tardanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria