Declension table of ?tardanīya

Deva

NeuterSingularDualPlural
Nominativetardanīyam tardanīye tardanīyāni
Vocativetardanīya tardanīye tardanīyāni
Accusativetardanīyam tardanīye tardanīyāni
Instrumentaltardanīyena tardanīyābhyām tardanīyaiḥ
Dativetardanīyāya tardanīyābhyām tardanīyebhyaḥ
Ablativetardanīyāt tardanīyābhyām tardanīyebhyaḥ
Genitivetardanīyasya tardanīyayoḥ tardanīyānām
Locativetardanīye tardanīyayoḥ tardanīyeṣu

Compound tardanīya -

Adverb -tardanīyam -tardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria