Declension table of ?tardanīya

Deva

MasculineSingularDualPlural
Nominativetardanīyaḥ tardanīyau tardanīyāḥ
Vocativetardanīya tardanīyau tardanīyāḥ
Accusativetardanīyam tardanīyau tardanīyān
Instrumentaltardanīyena tardanīyābhyām tardanīyaiḥ tardanīyebhiḥ
Dativetardanīyāya tardanīyābhyām tardanīyebhyaḥ
Ablativetardanīyāt tardanīyābhyām tardanīyebhyaḥ
Genitivetardanīyasya tardanīyayoḥ tardanīyānām
Locativetardanīye tardanīyayoḥ tardanīyeṣu

Compound tardanīya -

Adverb -tardanīyam -tardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria