Declension table of ?tardamānā

Deva

FeminineSingularDualPlural
Nominativetardamānā tardamāne tardamānāḥ
Vocativetardamāne tardamāne tardamānāḥ
Accusativetardamānām tardamāne tardamānāḥ
Instrumentaltardamānayā tardamānābhyām tardamānābhiḥ
Dativetardamānāyai tardamānābhyām tardamānābhyaḥ
Ablativetardamānāyāḥ tardamānābhyām tardamānābhyaḥ
Genitivetardamānāyāḥ tardamānayoḥ tardamānānām
Locativetardamānāyām tardamānayoḥ tardamānāsu

Adverb -tardamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria