Declension table of ?tardamāna

Deva

NeuterSingularDualPlural
Nominativetardamānam tardamāne tardamānāni
Vocativetardamāna tardamāne tardamānāni
Accusativetardamānam tardamāne tardamānāni
Instrumentaltardamānena tardamānābhyām tardamānaiḥ
Dativetardamānāya tardamānābhyām tardamānebhyaḥ
Ablativetardamānāt tardamānābhyām tardamānebhyaḥ
Genitivetardamānasya tardamānayoḥ tardamānānām
Locativetardamāne tardamānayoḥ tardamāneṣu

Compound tardamāna -

Adverb -tardamānam -tardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria