Declension table of ?tarbyamāṇa

Deva

NeuterSingularDualPlural
Nominativetarbyamāṇam tarbyamāṇe tarbyamāṇāni
Vocativetarbyamāṇa tarbyamāṇe tarbyamāṇāni
Accusativetarbyamāṇam tarbyamāṇe tarbyamāṇāni
Instrumentaltarbyamāṇena tarbyamāṇābhyām tarbyamāṇaiḥ
Dativetarbyamāṇāya tarbyamāṇābhyām tarbyamāṇebhyaḥ
Ablativetarbyamāṇāt tarbyamāṇābhyām tarbyamāṇebhyaḥ
Genitivetarbyamāṇasya tarbyamāṇayoḥ tarbyamāṇānām
Locativetarbyamāṇe tarbyamāṇayoḥ tarbyamāṇeṣu

Compound tarbyamāṇa -

Adverb -tarbyamāṇam -tarbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria