Declension table of ?tarbitavya

Deva

NeuterSingularDualPlural
Nominativetarbitavyam tarbitavye tarbitavyāni
Vocativetarbitavya tarbitavye tarbitavyāni
Accusativetarbitavyam tarbitavye tarbitavyāni
Instrumentaltarbitavyena tarbitavyābhyām tarbitavyaiḥ
Dativetarbitavyāya tarbitavyābhyām tarbitavyebhyaḥ
Ablativetarbitavyāt tarbitavyābhyām tarbitavyebhyaḥ
Genitivetarbitavyasya tarbitavyayoḥ tarbitavyānām
Locativetarbitavye tarbitavyayoḥ tarbitavyeṣu

Compound tarbitavya -

Adverb -tarbitavyam -tarbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria