Declension table of ?tarbitavat

Deva

NeuterSingularDualPlural
Nominativetarbitavat tarbitavantī tarbitavatī tarbitavanti
Vocativetarbitavat tarbitavantī tarbitavatī tarbitavanti
Accusativetarbitavat tarbitavantī tarbitavatī tarbitavanti
Instrumentaltarbitavatā tarbitavadbhyām tarbitavadbhiḥ
Dativetarbitavate tarbitavadbhyām tarbitavadbhyaḥ
Ablativetarbitavataḥ tarbitavadbhyām tarbitavadbhyaḥ
Genitivetarbitavataḥ tarbitavatoḥ tarbitavatām
Locativetarbitavati tarbitavatoḥ tarbitavatsu

Adverb -tarbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria