Declension table of ?tarbitavat

Deva

MasculineSingularDualPlural
Nominativetarbitavān tarbitavantau tarbitavantaḥ
Vocativetarbitavan tarbitavantau tarbitavantaḥ
Accusativetarbitavantam tarbitavantau tarbitavataḥ
Instrumentaltarbitavatā tarbitavadbhyām tarbitavadbhiḥ
Dativetarbitavate tarbitavadbhyām tarbitavadbhyaḥ
Ablativetarbitavataḥ tarbitavadbhyām tarbitavadbhyaḥ
Genitivetarbitavataḥ tarbitavatoḥ tarbitavatām
Locativetarbitavati tarbitavatoḥ tarbitavatsu

Compound tarbitavat -

Adverb -tarbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria