Declension table of ?tarbiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarbiṣyantī tarbiṣyantyau tarbiṣyantyaḥ
Vocativetarbiṣyanti tarbiṣyantyau tarbiṣyantyaḥ
Accusativetarbiṣyantīm tarbiṣyantyau tarbiṣyantīḥ
Instrumentaltarbiṣyantyā tarbiṣyantībhyām tarbiṣyantībhiḥ
Dativetarbiṣyantyai tarbiṣyantībhyām tarbiṣyantībhyaḥ
Ablativetarbiṣyantyāḥ tarbiṣyantībhyām tarbiṣyantībhyaḥ
Genitivetarbiṣyantyāḥ tarbiṣyantyoḥ tarbiṣyantīnām
Locativetarbiṣyantyām tarbiṣyantyoḥ tarbiṣyantīṣu

Compound tarbiṣyanti - tarbiṣyantī -

Adverb -tarbiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria