Declension table of ?tarbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetarbiṣyamāṇā tarbiṣyamāṇe tarbiṣyamāṇāḥ
Vocativetarbiṣyamāṇe tarbiṣyamāṇe tarbiṣyamāṇāḥ
Accusativetarbiṣyamāṇām tarbiṣyamāṇe tarbiṣyamāṇāḥ
Instrumentaltarbiṣyamāṇayā tarbiṣyamāṇābhyām tarbiṣyamāṇābhiḥ
Dativetarbiṣyamāṇāyai tarbiṣyamāṇābhyām tarbiṣyamāṇābhyaḥ
Ablativetarbiṣyamāṇāyāḥ tarbiṣyamāṇābhyām tarbiṣyamāṇābhyaḥ
Genitivetarbiṣyamāṇāyāḥ tarbiṣyamāṇayoḥ tarbiṣyamāṇānām
Locativetarbiṣyamāṇāyām tarbiṣyamāṇayoḥ tarbiṣyamāṇāsu

Adverb -tarbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria