सुबन्तावली ?तर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातर्बिष्यमाणः तर्बिष्यमाणौ तर्बिष्यमाणाः
सम्बोधनम्तर्बिष्यमाण तर्बिष्यमाणौ तर्बिष्यमाणाः
द्वितीयातर्बिष्यमाणम् तर्बिष्यमाणौ तर्बिष्यमाणान्
तृतीयातर्बिष्यमाणेन तर्बिष्यमाणाभ्याम् तर्बिष्यमाणैः तर्बिष्यमाणेभिः
चतुर्थीतर्बिष्यमाणाय तर्बिष्यमाणाभ्याम् तर्बिष्यमाणेभ्यः
पञ्चमीतर्बिष्यमाणात् तर्बिष्यमाणाभ्याम् तर्बिष्यमाणेभ्यः
षष्ठीतर्बिष्यमाणस्य तर्बिष्यमाणयोः तर्बिष्यमाणानाम्
सप्तमीतर्बिष्यमाणे तर्बिष्यमाणयोः तर्बिष्यमाणेषु

समास तर्बिष्यमाण

अव्यय ॰तर्बिष्यमाणम् ॰तर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria