Declension table of ?tarbantī

Deva

FeminineSingularDualPlural
Nominativetarbantī tarbantyau tarbantyaḥ
Vocativetarbanti tarbantyau tarbantyaḥ
Accusativetarbantīm tarbantyau tarbantīḥ
Instrumentaltarbantyā tarbantībhyām tarbantībhiḥ
Dativetarbantyai tarbantībhyām tarbantībhyaḥ
Ablativetarbantyāḥ tarbantībhyām tarbantībhyaḥ
Genitivetarbantyāḥ tarbantyoḥ tarbantīnām
Locativetarbantyām tarbantyoḥ tarbantīṣu

Compound tarbanti - tarbantī -

Adverb -tarbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria