Declension table of ?tarbamāṇa

Deva

NeuterSingularDualPlural
Nominativetarbamāṇam tarbamāṇe tarbamāṇāni
Vocativetarbamāṇa tarbamāṇe tarbamāṇāni
Accusativetarbamāṇam tarbamāṇe tarbamāṇāni
Instrumentaltarbamāṇena tarbamāṇābhyām tarbamāṇaiḥ
Dativetarbamāṇāya tarbamāṇābhyām tarbamāṇebhyaḥ
Ablativetarbamāṇāt tarbamāṇābhyām tarbamāṇebhyaḥ
Genitivetarbamāṇasya tarbamāṇayoḥ tarbamāṇānām
Locativetarbamāṇe tarbamāṇayoḥ tarbamāṇeṣu

Compound tarbamāṇa -

Adverb -tarbamāṇam -tarbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria