Declension table of ?tarbaṇīya

Deva

MasculineSingularDualPlural
Nominativetarbaṇīyaḥ tarbaṇīyau tarbaṇīyāḥ
Vocativetarbaṇīya tarbaṇīyau tarbaṇīyāḥ
Accusativetarbaṇīyam tarbaṇīyau tarbaṇīyān
Instrumentaltarbaṇīyena tarbaṇīyābhyām tarbaṇīyaiḥ tarbaṇīyebhiḥ
Dativetarbaṇīyāya tarbaṇīyābhyām tarbaṇīyebhyaḥ
Ablativetarbaṇīyāt tarbaṇīyābhyām tarbaṇīyebhyaḥ
Genitivetarbaṇīyasya tarbaṇīyayoḥ tarbaṇīyānām
Locativetarbaṇīye tarbaṇīyayoḥ tarbaṇīyeṣu

Compound tarbaṇīya -

Adverb -tarbaṇīyam -tarbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria