सुबन्तावली ?तरत्सम

Roma

पुमान्एकद्विबहु
प्रथमातरत्समः तरत्समौ तरत्समाः
सम्बोधनम्तरत्सम तरत्समौ तरत्समाः
द्वितीयातरत्समम् तरत्समौ तरत्समान्
तृतीयातरत्समेन तरत्समाभ्याम् तरत्समैः तरत्समेभिः
चतुर्थीतरत्समाय तरत्समाभ्याम् तरत्समेभ्यः
पञ्चमीतरत्समात् तरत्समाभ्याम् तरत्समेभ्यः
षष्ठीतरत्समस्य तरत्समयोः तरत्समानाम्
सप्तमीतरत्समे तरत्समयोः तरत्समेषु

समास तरत्सम

अव्यय ॰तरत्समम् ॰तरत्समात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria