सुबन्तावली ?तरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातरत् तरन्ती तरती तरन्ति
सम्बोधनम्तरत् तरन्ती तरती तरन्ति
द्वितीयातरत् तरन्ती तरती तरन्ति
तृतीयातरता तरद्भ्याम् तरद्भिः
चतुर्थीतरते तरद्भ्याम् तरद्भ्यः
पञ्चमीतरतः तरद्भ्याम् तरद्भ्यः
षष्ठीतरतः तरतोः तरताम्
सप्तमीतरति तरतोः तरत्सु

अव्यय ॰तरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria