सुबन्तावली ?तरत्

Roma

पुमान्एकद्विबहु
प्रथमातरन् तरन्तौ तरन्तः
सम्बोधनम्तरन् तरन्तौ तरन्तः
द्वितीयातरन्तम् तरन्तौ तरतः
तृतीयातरता तरद्भ्याम् तरद्भिः
चतुर्थीतरते तरद्भ्याम् तरद्भ्यः
पञ्चमीतरतः तरद्भ्याम् तरद्भ्यः
षष्ठीतरतः तरतोः तरताम्
सप्तमीतरति तरतोः तरत्सु

समास तरत्

अव्यय ॰तरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria