सुबन्तावली ?तरलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमातरलत्वम् तरलत्वे तरलत्वानि
सम्बोधनम्तरलत्व तरलत्वे तरलत्वानि
द्वितीयातरलत्वम् तरलत्वे तरलत्वानि
तृतीयातरलत्वेन तरलत्वाभ्याम् तरलत्वैः
चतुर्थीतरलत्वाय तरलत्वाभ्याम् तरलत्वेभ्यः
पञ्चमीतरलत्वात् तरलत्वाभ्याम् तरलत्वेभ्यः
षष्ठीतरलत्वस्य तरलत्वयोः तरलत्वानाम्
सप्तमीतरलत्वे तरलत्वयोः तरलत्वेषु

समास तरलत्व

अव्यय ॰तरलत्वम् ॰तरलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria