सुबन्तावली ?तरललोचना

Roma

स्त्रीएकद्विबहु
प्रथमातरललोचना तरललोचने तरललोचनाः
सम्बोधनम्तरललोचने तरललोचने तरललोचनाः
द्वितीयातरललोचनाम् तरललोचने तरललोचनाः
तृतीयातरललोचनया तरललोचनाभ्याम् तरललोचनाभिः
चतुर्थीतरललोचनायै तरललोचनाभ्याम् तरललोचनाभ्यः
पञ्चमीतरललोचनायाः तरललोचनाभ्याम् तरललोचनाभ्यः
षष्ठीतरललोचनायाः तरललोचनयोः तरललोचनानाम्
सप्तमीतरललोचनायाम् तरललोचनयोः तरललोचनासु

अव्यय ॰तरललोचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria