सुबन्तावली ?तरललेखा

Roma

स्त्रीएकद्विबहु
प्रथमातरललेखा तरललेखे तरललेखाः
सम्बोधनम्तरललेखे तरललेखे तरललेखाः
द्वितीयातरललेखाम् तरललेखे तरललेखाः
तृतीयातरललेखया तरललेखाभ्याम् तरललेखाभिः
चतुर्थीतरललेखायै तरललेखाभ्याम् तरललेखाभ्यः
पञ्चमीतरललेखायाः तरललेखाभ्याम् तरललेखाभ्यः
षष्ठीतरललेखायाः तरललेखयोः तरललेखानाम्
सप्तमीतरललेखायाम् तरललेखयोः तरललेखासु

अव्यय ॰तरललेखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria