सुबन्तावली ?तरङ्गितवती

Roma

स्त्रीएकद्विबहु
प्रथमातरङ्गितवती तरङ्गितवत्यौ तरङ्गितवत्यः
सम्बोधनम्तरङ्गितवति तरङ्गितवत्यौ तरङ्गितवत्यः
द्वितीयातरङ्गितवतीम् तरङ्गितवत्यौ तरङ्गितवतीः
तृतीयातरङ्गितवत्या तरङ्गितवतीभ्याम् तरङ्गितवतीभिः
चतुर्थीतरङ्गितवत्यै तरङ्गितवतीभ्याम् तरङ्गितवतीभ्यः
पञ्चमीतरङ्गितवत्याः तरङ्गितवतीभ्याम् तरङ्गितवतीभ्यः
षष्ठीतरङ्गितवत्याः तरङ्गितवत्योः तरङ्गितवतीनाम्
सप्तमीतरङ्गितवत्याम् तरङ्गितवत्योः तरङ्गितवतीषु

समास तरङ्गितवति तरङ्गितवती

अव्यय ॰तरङ्गितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria