सुबन्तावली ?तरङ्गितवत्

Roma

पुमान्एकद्विबहु
प्रथमातरङ्गितवान् तरङ्गितवन्तौ तरङ्गितवन्तः
सम्बोधनम्तरङ्गितवन् तरङ्गितवन्तौ तरङ्गितवन्तः
द्वितीयातरङ्गितवन्तम् तरङ्गितवन्तौ तरङ्गितवतः
तृतीयातरङ्गितवता तरङ्गितवद्भ्याम् तरङ्गितवद्भिः
चतुर्थीतरङ्गितवते तरङ्गितवद्भ्याम् तरङ्गितवद्भ्यः
पञ्चमीतरङ्गितवतः तरङ्गितवद्भ्याम् तरङ्गितवद्भ्यः
षष्ठीतरङ्गितवतः तरङ्गितवतोः तरङ्गितवताम्
सप्तमीतरङ्गितवति तरङ्गितवतोः तरङ्गितवत्सु

समास तरङ्गितवत्

अव्यय ॰तरङ्गितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria