सुबन्तावली ?तरङ्गयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातरङ्गयत् तरङ्गयन्ती तरङ्गयती तरङ्गयन्ति
सम्बोधनम्तरङ्गयत् तरङ्गयन्ती तरङ्गयती तरङ्गयन्ति
द्वितीयातरङ्गयत् तरङ्गयन्ती तरङ्गयती तरङ्गयन्ति
तृतीयातरङ्गयता तरङ्गयद्भ्याम् तरङ्गयद्भिः
चतुर्थीतरङ्गयते तरङ्गयद्भ्याम् तरङ्गयद्भ्यः
पञ्चमीतरङ्गयतः तरङ्गयद्भ्याम् तरङ्गयद्भ्यः
षष्ठीतरङ्गयतः तरङ्गयतोः तरङ्गयताम्
सप्तमीतरङ्गयति तरङ्गयतोः तरङ्गयत्सु

अव्यय ॰तरङ्गयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria