सुबन्तावली ?तरङ्गयत्

Roma

पुमान्एकद्विबहु
प्रथमातरङ्गयन् तरङ्गयन्तौ तरङ्गयन्तः
सम्बोधनम्तरङ्गयन् तरङ्गयन्तौ तरङ्गयन्तः
द्वितीयातरङ्गयन्तम् तरङ्गयन्तौ तरङ्गयतः
तृतीयातरङ्गयता तरङ्गयद्भ्याम् तरङ्गयद्भिः
चतुर्थीतरङ्गयते तरङ्गयद्भ्याम् तरङ्गयद्भ्यः
पञ्चमीतरङ्गयतः तरङ्गयद्भ्याम् तरङ्गयद्भ्यः
षष्ठीतरङ्गयतः तरङ्गयतोः तरङ्गयताम्
सप्तमीतरङ्गयति तरङ्गयतोः तरङ्गयत्सु

समास तरङ्गयत्

अव्यय ॰तरङ्गयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria