सुबन्तावली ?तरङ्गयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातरङ्गयन्ती तरङ्गयन्त्यौ तरङ्गयन्त्यः
सम्बोधनम्तरङ्गयन्ति तरङ्गयन्त्यौ तरङ्गयन्त्यः
द्वितीयातरङ्गयन्तीम् तरङ्गयन्त्यौ तरङ्गयन्तीः
तृतीयातरङ्गयन्त्या तरङ्गयन्तीभ्याम् तरङ्गयन्तीभिः
चतुर्थीतरङ्गयन्त्यै तरङ्गयन्तीभ्याम् तरङ्गयन्तीभ्यः
पञ्चमीतरङ्गयन्त्याः तरङ्गयन्तीभ्याम् तरङ्गयन्तीभ्यः
षष्ठीतरङ्गयन्त्याः तरङ्गयन्त्योः तरङ्गयन्तीनाम्
सप्तमीतरङ्गयन्त्याम् तरङ्गयन्त्योः तरङ्गयन्तीषु

समास तरङ्गयन्ति तरङ्गयन्ती

अव्यय ॰तरङ्गयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria