सुबन्तावली ?तरणितनया

Roma

स्त्रीएकद्विबहु
प्रथमातरणितनया तरणितनये तरणितनयाः
सम्बोधनम्तरणितनये तरणितनये तरणितनयाः
द्वितीयातरणितनयाम् तरणितनये तरणितनयाः
तृतीयातरणितनयया तरणितनयाभ्याम् तरणितनयाभिः
चतुर्थीतरणितनयायै तरणितनयाभ्याम् तरणितनयाभ्यः
पञ्चमीतरणितनयायाः तरणितनयाभ्याम् तरणितनयाभ्यः
षष्ठीतरणितनयायाः तरणितनययोः तरणितनयानाम्
सप्तमीतरणितनयायाम् तरणितनययोः तरणितनयासु

अव्यय ॰तरणितनयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria