Declension table of ?tarṣitavyā

Deva

FeminineSingularDualPlural
Nominativetarṣitavyā tarṣitavye tarṣitavyāḥ
Vocativetarṣitavye tarṣitavye tarṣitavyāḥ
Accusativetarṣitavyām tarṣitavye tarṣitavyāḥ
Instrumentaltarṣitavyayā tarṣitavyābhyām tarṣitavyābhiḥ
Dativetarṣitavyāyai tarṣitavyābhyām tarṣitavyābhyaḥ
Ablativetarṣitavyāyāḥ tarṣitavyābhyām tarṣitavyābhyaḥ
Genitivetarṣitavyāyāḥ tarṣitavyayoḥ tarṣitavyānām
Locativetarṣitavyāyām tarṣitavyayoḥ tarṣitavyāsu

Adverb -tarṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria