सुबन्तावली ?तर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्षिष्यन्ती तर्षिष्यन्त्यौ तर्षिष्यन्त्यः
सम्बोधनम्तर्षिष्यन्ति तर्षिष्यन्त्यौ तर्षिष्यन्त्यः
द्वितीयातर्षिष्यन्तीम् तर्षिष्यन्त्यौ तर्षिष्यन्तीः
तृतीयातर्षिष्यन्त्या तर्षिष्यन्तीभ्याम् तर्षिष्यन्तीभिः
चतुर्थीतर्षिष्यन्त्यै तर्षिष्यन्तीभ्याम् तर्षिष्यन्तीभ्यः
पञ्चमीतर्षिष्यन्त्याः तर्षिष्यन्तीभ्याम् तर्षिष्यन्तीभ्यः
षष्ठीतर्षिष्यन्त्याः तर्षिष्यन्त्योः तर्षिष्यन्तीनाम्
सप्तमीतर्षिष्यन्त्याम् तर्षिष्यन्त्योः तर्षिष्यन्तीषु

समास तर्षिष्यन्ति तर्षिष्यन्ती

अव्यय ॰तर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria