Declension table of ?tarṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarṣiṣyantī tarṣiṣyantyau tarṣiṣyantyaḥ
Vocativetarṣiṣyanti tarṣiṣyantyau tarṣiṣyantyaḥ
Accusativetarṣiṣyantīm tarṣiṣyantyau tarṣiṣyantīḥ
Instrumentaltarṣiṣyantyā tarṣiṣyantībhyām tarṣiṣyantībhiḥ
Dativetarṣiṣyantyai tarṣiṣyantībhyām tarṣiṣyantībhyaḥ
Ablativetarṣiṣyantyāḥ tarṣiṣyantībhyām tarṣiṣyantībhyaḥ
Genitivetarṣiṣyantyāḥ tarṣiṣyantyoḥ tarṣiṣyantīnām
Locativetarṣiṣyantyām tarṣiṣyantyoḥ tarṣiṣyantīṣu

Compound tarṣiṣyanti - tarṣiṣyantī -

Adverb -tarṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria