Declension table of ?tarṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetarṣaṇīyam tarṣaṇīye tarṣaṇīyāni
Vocativetarṣaṇīya tarṣaṇīye tarṣaṇīyāni
Accusativetarṣaṇīyam tarṣaṇīye tarṣaṇīyāni
Instrumentaltarṣaṇīyena tarṣaṇīyābhyām tarṣaṇīyaiḥ
Dativetarṣaṇīyāya tarṣaṇīyābhyām tarṣaṇīyebhyaḥ
Ablativetarṣaṇīyāt tarṣaṇīyābhyām tarṣaṇīyebhyaḥ
Genitivetarṣaṇīyasya tarṣaṇīyayoḥ tarṣaṇīyānām
Locativetarṣaṇīye tarṣaṇīyayoḥ tarṣaṇīyeṣu

Compound tarṣaṇīya -

Adverb -tarṣaṇīyam -tarṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria