Declension table of ?tarṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetarṣaṇīyaḥ tarṣaṇīyau tarṣaṇīyāḥ
Vocativetarṣaṇīya tarṣaṇīyau tarṣaṇīyāḥ
Accusativetarṣaṇīyam tarṣaṇīyau tarṣaṇīyān
Instrumentaltarṣaṇīyena tarṣaṇīyābhyām tarṣaṇīyaiḥ tarṣaṇīyebhiḥ
Dativetarṣaṇīyāya tarṣaṇīyābhyām tarṣaṇīyebhyaḥ
Ablativetarṣaṇīyāt tarṣaṇīyābhyām tarṣaṇīyebhyaḥ
Genitivetarṣaṇīyasya tarṣaṇīyayoḥ tarṣaṇīyānām
Locativetarṣaṇīye tarṣaṇīyayoḥ tarṣaṇīyeṣu

Compound tarṣaṇīya -

Adverb -tarṣaṇīyam -tarṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria