सुबन्तावली ?तप्यतु

Roma

स्त्रीएकद्विबहु
प्रथमातप्यतुः तप्यतू तप्यतवः
सम्बोधनम्तप्यतो तप्यतू तप्यतवः
द्वितीयातप्यतुम् तप्यतू तप्यतूः
तृतीयातप्यत्वा तप्यतुभ्याम् तप्यतुभिः
चतुर्थीतप्यत्वै तप्यतवे तप्यतुभ्याम् तप्यतुभ्यः
पञ्चमीतप्यत्वाः तप्यतोः तप्यतुभ्याम् तप्यतुभ्यः
षष्ठीतप्यत्वाः तप्यतोः तप्यत्वोः तप्यतूनाम्
सप्तमीतप्यत्वाम् तप्यतौ तप्यत्वोः तप्यतुषु

समास तप्यतु

अव्यय ॰तप्यतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria