Declension table of ?tapya

Deva

MasculineSingularDualPlural
Nominativetapyaḥ tapyau tapyāḥ
Vocativetapya tapyau tapyāḥ
Accusativetapyam tapyau tapyān
Instrumentaltapyena tapyābhyām tapyaiḥ tapyebhiḥ
Dativetapyāya tapyābhyām tapyebhyaḥ
Ablativetapyāt tapyābhyām tapyebhyaḥ
Genitivetapyasya tapyayoḥ tapyānām
Locativetapye tapyayoḥ tapyeṣu

Compound tapya -

Adverb -tapyam -tapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria