Declension table of ?taptavatī

Deva

FeminineSingularDualPlural
Nominativetaptavatī taptavatyau taptavatyaḥ
Vocativetaptavati taptavatyau taptavatyaḥ
Accusativetaptavatīm taptavatyau taptavatīḥ
Instrumentaltaptavatyā taptavatībhyām taptavatībhiḥ
Dativetaptavatyai taptavatībhyām taptavatībhyaḥ
Ablativetaptavatyāḥ taptavatībhyām taptavatībhyaḥ
Genitivetaptavatyāḥ taptavatyoḥ taptavatīnām
Locativetaptavatyām taptavatyoḥ taptavatīṣu

Compound taptavati - taptavatī -

Adverb -taptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria