Declension table of ?taptavat

Deva

MasculineSingularDualPlural
Nominativetaptavān taptavantau taptavantaḥ
Vocativetaptavan taptavantau taptavantaḥ
Accusativetaptavantam taptavantau taptavataḥ
Instrumentaltaptavatā taptavadbhyām taptavadbhiḥ
Dativetaptavate taptavadbhyām taptavadbhyaḥ
Ablativetaptavataḥ taptavadbhyām taptavadbhyaḥ
Genitivetaptavataḥ taptavatoḥ taptavatām
Locativetaptavati taptavatoḥ taptavatsu

Compound taptavat -

Adverb -taptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria