सुबन्तावली ?तप्ततप्ता

Roma

स्त्रीएकद्विबहु
प्रथमातप्ततप्ता तप्ततप्ते तप्ततप्ताः
सम्बोधनम्तप्ततप्ते तप्ततप्ते तप्ततप्ताः
द्वितीयातप्ततप्ताम् तप्ततप्ते तप्ततप्ताः
तृतीयातप्ततप्तया तप्ततप्ताभ्याम् तप्ततप्ताभिः
चतुर्थीतप्ततप्तायै तप्ततप्ताभ्याम् तप्ततप्ताभ्यः
पञ्चमीतप्ततप्तायाः तप्ततप्ताभ्याम् तप्ततप्ताभ्यः
षष्ठीतप्ततप्तायाः तप्ततप्तयोः तप्ततप्तानाम्
सप्तमीतप्ततप्तायाम् तप्ततप्तयोः तप्ततप्तासु

अव्यय ॰तप्ततप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria