सुबन्तावली ?तप्तरहस

Roma

नपुंसकम्एकद्विबहु
प्रथमातप्तरहसम् तप्तरहसे तप्तरहसानि
सम्बोधनम्तप्तरहस तप्तरहसे तप्तरहसानि
द्वितीयातप्तरहसम् तप्तरहसे तप्तरहसानि
तृतीयातप्तरहसेन तप्तरहसाभ्याम् तप्तरहसैः
चतुर्थीतप्तरहसाय तप्तरहसाभ्याम् तप्तरहसेभ्यः
पञ्चमीतप्तरहसात् तप्तरहसाभ्याम् तप्तरहसेभ्यः
षष्ठीतप्तरहसस्य तप्तरहसयोः तप्तरहसानाम्
सप्तमीतप्तरहसे तप्तरहसयोः तप्तरहसेषु

समास तप्तरहस

अव्यय ॰तप्तरहसम् ॰तप्तरहसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria