Declension table of ?tapitavya

Deva

NeuterSingularDualPlural
Nominativetapitavyam tapitavye tapitavyāni
Vocativetapitavya tapitavye tapitavyāni
Accusativetapitavyam tapitavye tapitavyāni
Instrumentaltapitavyena tapitavyābhyām tapitavyaiḥ
Dativetapitavyāya tapitavyābhyām tapitavyebhyaḥ
Ablativetapitavyāt tapitavyābhyām tapitavyebhyaḥ
Genitivetapitavyasya tapitavyayoḥ tapitavyānām
Locativetapitavye tapitavyayoḥ tapitavyeṣu

Compound tapitavya -

Adverb -tapitavyam -tapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria