Declension table of ?tapitavya

Deva

MasculineSingularDualPlural
Nominativetapitavyaḥ tapitavyau tapitavyāḥ
Vocativetapitavya tapitavyau tapitavyāḥ
Accusativetapitavyam tapitavyau tapitavyān
Instrumentaltapitavyena tapitavyābhyām tapitavyaiḥ tapitavyebhiḥ
Dativetapitavyāya tapitavyābhyām tapitavyebhyaḥ
Ablativetapitavyāt tapitavyābhyām tapitavyebhyaḥ
Genitivetapitavyasya tapitavyayoḥ tapitavyānām
Locativetapitavye tapitavyayoḥ tapitavyeṣu

Compound tapitavya -

Adverb -tapitavyam -tapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria