Declension table of ?tapitavatī

Deva

FeminineSingularDualPlural
Nominativetapitavatī tapitavatyau tapitavatyaḥ
Vocativetapitavati tapitavatyau tapitavatyaḥ
Accusativetapitavatīm tapitavatyau tapitavatīḥ
Instrumentaltapitavatyā tapitavatībhyām tapitavatībhiḥ
Dativetapitavatyai tapitavatībhyām tapitavatībhyaḥ
Ablativetapitavatyāḥ tapitavatībhyām tapitavatībhyaḥ
Genitivetapitavatyāḥ tapitavatyoḥ tapitavatīnām
Locativetapitavatyām tapitavatyoḥ tapitavatīṣu

Compound tapitavati - tapitavatī -

Adverb -tapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria