Declension table of ?tapitavat

Deva

NeuterSingularDualPlural
Nominativetapitavat tapitavantī tapitavatī tapitavanti
Vocativetapitavat tapitavantī tapitavatī tapitavanti
Accusativetapitavat tapitavantī tapitavatī tapitavanti
Instrumentaltapitavatā tapitavadbhyām tapitavadbhiḥ
Dativetapitavate tapitavadbhyām tapitavadbhyaḥ
Ablativetapitavataḥ tapitavadbhyām tapitavadbhyaḥ
Genitivetapitavataḥ tapitavatoḥ tapitavatām
Locativetapitavati tapitavatoḥ tapitavatsu

Adverb -tapitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria