Declension table of ?tapitavat

Deva

MasculineSingularDualPlural
Nominativetapitavān tapitavantau tapitavantaḥ
Vocativetapitavan tapitavantau tapitavantaḥ
Accusativetapitavantam tapitavantau tapitavataḥ
Instrumentaltapitavatā tapitavadbhyām tapitavadbhiḥ
Dativetapitavate tapitavadbhyām tapitavadbhyaḥ
Ablativetapitavataḥ tapitavadbhyām tapitavadbhyaḥ
Genitivetapitavataḥ tapitavatoḥ tapitavatām
Locativetapitavati tapitavatoḥ tapitavatsu

Compound tapitavat -

Adverb -tapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria