Declension table of ?tapiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetapiṣyamāṇā tapiṣyamāṇe tapiṣyamāṇāḥ
Vocativetapiṣyamāṇe tapiṣyamāṇe tapiṣyamāṇāḥ
Accusativetapiṣyamāṇām tapiṣyamāṇe tapiṣyamāṇāḥ
Instrumentaltapiṣyamāṇayā tapiṣyamāṇābhyām tapiṣyamāṇābhiḥ
Dativetapiṣyamāṇāyai tapiṣyamāṇābhyām tapiṣyamāṇābhyaḥ
Ablativetapiṣyamāṇāyāḥ tapiṣyamāṇābhyām tapiṣyamāṇābhyaḥ
Genitivetapiṣyamāṇāyāḥ tapiṣyamāṇayoḥ tapiṣyamāṇānām
Locativetapiṣyamāṇāyām tapiṣyamāṇayoḥ tapiṣyamāṇāsu

Adverb -tapiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria