Declension table of ?tapiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetapiṣyamāṇam tapiṣyamāṇe tapiṣyamāṇāni
Vocativetapiṣyamāṇa tapiṣyamāṇe tapiṣyamāṇāni
Accusativetapiṣyamāṇam tapiṣyamāṇe tapiṣyamāṇāni
Instrumentaltapiṣyamāṇena tapiṣyamāṇābhyām tapiṣyamāṇaiḥ
Dativetapiṣyamāṇāya tapiṣyamāṇābhyām tapiṣyamāṇebhyaḥ
Ablativetapiṣyamāṇāt tapiṣyamāṇābhyām tapiṣyamāṇebhyaḥ
Genitivetapiṣyamāṇasya tapiṣyamāṇayoḥ tapiṣyamāṇānām
Locativetapiṣyamāṇe tapiṣyamāṇayoḥ tapiṣyamāṇeṣu

Compound tapiṣyamāṇa -

Adverb -tapiṣyamāṇam -tapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria