Declension table of ?tapiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetapiṣyamāṇaḥ tapiṣyamāṇau tapiṣyamāṇāḥ
Vocativetapiṣyamāṇa tapiṣyamāṇau tapiṣyamāṇāḥ
Accusativetapiṣyamāṇam tapiṣyamāṇau tapiṣyamāṇān
Instrumentaltapiṣyamāṇena tapiṣyamāṇābhyām tapiṣyamāṇaiḥ tapiṣyamāṇebhiḥ
Dativetapiṣyamāṇāya tapiṣyamāṇābhyām tapiṣyamāṇebhyaḥ
Ablativetapiṣyamāṇāt tapiṣyamāṇābhyām tapiṣyamāṇebhyaḥ
Genitivetapiṣyamāṇasya tapiṣyamāṇayoḥ tapiṣyamāṇānām
Locativetapiṣyamāṇe tapiṣyamāṇayoḥ tapiṣyamāṇeṣu

Compound tapiṣyamāṇa -

Adverb -tapiṣyamāṇam -tapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria