सुबन्तावली ?तपश्चरण

Roma

नपुंसकम्एकद्विबहु
प्रथमातपश्चरणम् तपश्चरणे तपश्चरणानि
सम्बोधनम्तपश्चरण तपश्चरणे तपश्चरणानि
द्वितीयातपश्चरणम् तपश्चरणे तपश्चरणानि
तृतीयातपश्चरणेन तपश्चरणाभ्याम् तपश्चरणैः
चतुर्थीतपश्चरणाय तपश्चरणाभ्याम् तपश्चरणेभ्यः
पञ्चमीतपश्चरणात् तपश्चरणाभ्याम् तपश्चरणेभ्यः
षष्ठीतपश्चरणस्य तपश्चरणयोः तपश्चरणानाम्
सप्तमीतपश्चरणे तपश्चरणयोः तपश्चरणेषु

समास तपश्चरण

अव्यय ॰तपश्चरणम् ॰तपश्चरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria